Declension table of ?muktāvalipaddhati

Deva

FeminineSingularDualPlural
Nominativemuktāvalipaddhatiḥ muktāvalipaddhatī muktāvalipaddhatayaḥ
Vocativemuktāvalipaddhate muktāvalipaddhatī muktāvalipaddhatayaḥ
Accusativemuktāvalipaddhatim muktāvalipaddhatī muktāvalipaddhatīḥ
Instrumentalmuktāvalipaddhatyā muktāvalipaddhatibhyām muktāvalipaddhatibhiḥ
Dativemuktāvalipaddhatyai muktāvalipaddhataye muktāvalipaddhatibhyām muktāvalipaddhatibhyaḥ
Ablativemuktāvalipaddhatyāḥ muktāvalipaddhateḥ muktāvalipaddhatibhyām muktāvalipaddhatibhyaḥ
Genitivemuktāvalipaddhatyāḥ muktāvalipaddhateḥ muktāvalipaddhatyoḥ muktāvalipaddhatīnām
Locativemuktāvalipaddhatyām muktāvalipaddhatau muktāvalipaddhatyoḥ muktāvalipaddhatiṣu

Compound muktāvalipaddhati -

Adverb -muktāvalipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria