Declension table of ?muktāvalīpaddhati

Deva

FeminineSingularDualPlural
Nominativemuktāvalīpaddhatiḥ muktāvalīpaddhatī muktāvalīpaddhatayaḥ
Vocativemuktāvalīpaddhate muktāvalīpaddhatī muktāvalīpaddhatayaḥ
Accusativemuktāvalīpaddhatim muktāvalīpaddhatī muktāvalīpaddhatīḥ
Instrumentalmuktāvalīpaddhatyā muktāvalīpaddhatibhyām muktāvalīpaddhatibhiḥ
Dativemuktāvalīpaddhatyai muktāvalīpaddhataye muktāvalīpaddhatibhyām muktāvalīpaddhatibhyaḥ
Ablativemuktāvalīpaddhatyāḥ muktāvalīpaddhateḥ muktāvalīpaddhatibhyām muktāvalīpaddhatibhyaḥ
Genitivemuktāvalīpaddhatyāḥ muktāvalīpaddhateḥ muktāvalīpaddhatyoḥ muktāvalīpaddhatīnām
Locativemuktāvalīpaddhatyām muktāvalīpaddhatau muktāvalīpaddhatyoḥ muktāvalīpaddhatiṣu

Compound muktāvalīpaddhati -

Adverb -muktāvalīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria