Declension table of ?muktāvalīmaya

Deva

MasculineSingularDualPlural
Nominativemuktāvalīmayaḥ muktāvalīmayau muktāvalīmayāḥ
Vocativemuktāvalīmaya muktāvalīmayau muktāvalīmayāḥ
Accusativemuktāvalīmayam muktāvalīmayau muktāvalīmayān
Instrumentalmuktāvalīmayena muktāvalīmayābhyām muktāvalīmayaiḥ muktāvalīmayebhiḥ
Dativemuktāvalīmayāya muktāvalīmayābhyām muktāvalīmayebhyaḥ
Ablativemuktāvalīmayāt muktāvalīmayābhyām muktāvalīmayebhyaḥ
Genitivemuktāvalīmayasya muktāvalīmayayoḥ muktāvalīmayānām
Locativemuktāvalīmaye muktāvalīmayayoḥ muktāvalīmayeṣu

Compound muktāvalīmaya -

Adverb -muktāvalīmayam -muktāvalīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria