Declension table of muktāvalī

Deva

FeminineSingularDualPlural
Nominativemuktāvalī muktāvalyau muktāvalyaḥ
Vocativemuktāvali muktāvalyau muktāvalyaḥ
Accusativemuktāvalīm muktāvalyau muktāvalīḥ
Instrumentalmuktāvalyā muktāvalībhyām muktāvalībhiḥ
Dativemuktāvalyai muktāvalībhyām muktāvalībhyaḥ
Ablativemuktāvalyāḥ muktāvalībhyām muktāvalībhyaḥ
Genitivemuktāvalyāḥ muktāvalyoḥ muktāvalīnām
Locativemuktāvalyām muktāvalyoḥ muktāvalīṣu

Compound muktāvali - muktāvalī -

Adverb -muktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria