Declension table of ?muktātman

Deva

MasculineSingularDualPlural
Nominativemuktātmā muktātmānau muktātmānaḥ
Vocativemuktātman muktātmānau muktātmānaḥ
Accusativemuktātmānam muktātmānau muktātmanaḥ
Instrumentalmuktātmanā muktātmabhyām muktātmabhiḥ
Dativemuktātmane muktātmabhyām muktātmabhyaḥ
Ablativemuktātmanaḥ muktātmabhyām muktātmabhyaḥ
Genitivemuktātmanaḥ muktātmanoḥ muktātmanām
Locativemuktātmani muktātmanoḥ muktātmasu

Compound muktātma -

Adverb -muktātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria