Declension table of ?muktāsphoṭa

Deva

MasculineSingularDualPlural
Nominativemuktāsphoṭaḥ muktāsphoṭau muktāsphoṭāḥ
Vocativemuktāsphoṭa muktāsphoṭau muktāsphoṭāḥ
Accusativemuktāsphoṭam muktāsphoṭau muktāsphoṭān
Instrumentalmuktāsphoṭena muktāsphoṭābhyām muktāsphoṭaiḥ muktāsphoṭebhiḥ
Dativemuktāsphoṭāya muktāsphoṭābhyām muktāsphoṭebhyaḥ
Ablativemuktāsphoṭāt muktāsphoṭābhyām muktāsphoṭebhyaḥ
Genitivemuktāsphoṭasya muktāsphoṭayoḥ muktāsphoṭānām
Locativemuktāsphoṭe muktāsphoṭayoḥ muktāsphoṭeṣu

Compound muktāsphoṭa -

Adverb -muktāsphoṭam -muktāsphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria