Declension table of muktāsena

Deva

MasculineSingularDualPlural
Nominativemuktāsenaḥ muktāsenau muktāsenāḥ
Vocativemuktāsena muktāsenau muktāsenāḥ
Accusativemuktāsenam muktāsenau muktāsenān
Instrumentalmuktāsenena muktāsenābhyām muktāsenaiḥ muktāsenebhiḥ
Dativemuktāsenāya muktāsenābhyām muktāsenebhyaḥ
Ablativemuktāsenāt muktāsenābhyām muktāsenebhyaḥ
Genitivemuktāsenasya muktāsenayoḥ muktāsenānām
Locativemuktāsene muktāsenayoḥ muktāseneṣu

Compound muktāsena -

Adverb -muktāsenam -muktāsenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria