Declension table of ?muktāsana

Deva

NeuterSingularDualPlural
Nominativemuktāsanam muktāsane muktāsanāni
Vocativemuktāsana muktāsane muktāsanāni
Accusativemuktāsanam muktāsane muktāsanāni
Instrumentalmuktāsanena muktāsanābhyām muktāsanaiḥ
Dativemuktāsanāya muktāsanābhyām muktāsanebhyaḥ
Ablativemuktāsanāt muktāsanābhyām muktāsanebhyaḥ
Genitivemuktāsanasya muktāsanayoḥ muktāsanānām
Locativemuktāsane muktāsanayoḥ muktāsaneṣu

Compound muktāsana -

Adverb -muktāsanam -muktāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria