Declension table of ?muktāsana

Deva

MasculineSingularDualPlural
Nominativemuktāsanaḥ muktāsanau muktāsanāḥ
Vocativemuktāsana muktāsanau muktāsanāḥ
Accusativemuktāsanam muktāsanau muktāsanān
Instrumentalmuktāsanena muktāsanābhyām muktāsanaiḥ muktāsanebhiḥ
Dativemuktāsanāya muktāsanābhyām muktāsanebhyaḥ
Ablativemuktāsanāt muktāsanābhyām muktāsanebhyaḥ
Genitivemuktāsanasya muktāsanayoḥ muktāsanānām
Locativemuktāsane muktāsanayoḥ muktāsaneṣu

Compound muktāsana -

Adverb -muktāsanam -muktāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria