Declension table of ?muktāratnaraśmimayā

Deva

FeminineSingularDualPlural
Nominativemuktāratnaraśmimayā muktāratnaraśmimaye muktāratnaraśmimayāḥ
Vocativemuktāratnaraśmimaye muktāratnaraśmimaye muktāratnaraśmimayāḥ
Accusativemuktāratnaraśmimayām muktāratnaraśmimaye muktāratnaraśmimayāḥ
Instrumentalmuktāratnaraśmimayayā muktāratnaraśmimayābhyām muktāratnaraśmimayābhiḥ
Dativemuktāratnaraśmimayāyai muktāratnaraśmimayābhyām muktāratnaraśmimayābhyaḥ
Ablativemuktāratnaraśmimayāyāḥ muktāratnaraśmimayābhyām muktāratnaraśmimayābhyaḥ
Genitivemuktāratnaraśmimayāyāḥ muktāratnaraśmimayayoḥ muktāratnaraśmimayānām
Locativemuktāratnaraśmimayāyām muktāratnaraśmimayayoḥ muktāratnaraśmimayāsu

Adverb -muktāratnaraśmimayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria