Declension table of ?muktāratnaraśmimaya

Deva

NeuterSingularDualPlural
Nominativemuktāratnaraśmimayam muktāratnaraśmimaye muktāratnaraśmimayāni
Vocativemuktāratnaraśmimaya muktāratnaraśmimaye muktāratnaraśmimayāni
Accusativemuktāratnaraśmimayam muktāratnaraśmimaye muktāratnaraśmimayāni
Instrumentalmuktāratnaraśmimayena muktāratnaraśmimayābhyām muktāratnaraśmimayaiḥ
Dativemuktāratnaraśmimayāya muktāratnaraśmimayābhyām muktāratnaraśmimayebhyaḥ
Ablativemuktāratnaraśmimayāt muktāratnaraśmimayābhyām muktāratnaraśmimayebhyaḥ
Genitivemuktāratnaraśmimayasya muktāratnaraśmimayayoḥ muktāratnaraśmimayānām
Locativemuktāratnaraśmimaye muktāratnaraśmimayayoḥ muktāratnaraśmimayeṣu

Compound muktāratnaraśmimaya -

Adverb -muktāratnaraśmimayam -muktāratnaraśmimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria