Declension table of muktāpura

Deva

NeuterSingularDualPlural
Nominativemuktāpuram muktāpure muktāpurāṇi
Vocativemuktāpura muktāpure muktāpurāṇi
Accusativemuktāpuram muktāpure muktāpurāṇi
Instrumentalmuktāpureṇa muktāpurābhyām muktāpuraiḥ
Dativemuktāpurāya muktāpurābhyām muktāpurebhyaḥ
Ablativemuktāpurāt muktāpurābhyām muktāpurebhyaḥ
Genitivemuktāpurasya muktāpurayoḥ muktāpurāṇām
Locativemuktāpure muktāpurayoḥ muktāpureṣu

Compound muktāpura -

Adverb -muktāpuram -muktāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria