Declension table of ?muktāpuṣpa

Deva

MasculineSingularDualPlural
Nominativemuktāpuṣpaḥ muktāpuṣpau muktāpuṣpāḥ
Vocativemuktāpuṣpa muktāpuṣpau muktāpuṣpāḥ
Accusativemuktāpuṣpam muktāpuṣpau muktāpuṣpān
Instrumentalmuktāpuṣpeṇa muktāpuṣpābhyām muktāpuṣpaiḥ muktāpuṣpebhiḥ
Dativemuktāpuṣpāya muktāpuṣpābhyām muktāpuṣpebhyaḥ
Ablativemuktāpuṣpāt muktāpuṣpābhyām muktāpuṣpebhyaḥ
Genitivemuktāpuṣpasya muktāpuṣpayoḥ muktāpuṣpāṇām
Locativemuktāpuṣpe muktāpuṣpayoḥ muktāpuṣpeṣu

Compound muktāpuṣpa -

Adverb -muktāpuṣpam -muktāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria