Declension table of ?muktāphalaparīkṣā

Deva

FeminineSingularDualPlural
Nominativemuktāphalaparīkṣā muktāphalaparīkṣe muktāphalaparīkṣāḥ
Vocativemuktāphalaparīkṣe muktāphalaparīkṣe muktāphalaparīkṣāḥ
Accusativemuktāphalaparīkṣām muktāphalaparīkṣe muktāphalaparīkṣāḥ
Instrumentalmuktāphalaparīkṣayā muktāphalaparīkṣābhyām muktāphalaparīkṣābhiḥ
Dativemuktāphalaparīkṣāyai muktāphalaparīkṣābhyām muktāphalaparīkṣābhyaḥ
Ablativemuktāphalaparīkṣāyāḥ muktāphalaparīkṣābhyām muktāphalaparīkṣābhyaḥ
Genitivemuktāphalaparīkṣāyāḥ muktāphalaparīkṣayoḥ muktāphalaparīkṣāṇām
Locativemuktāphalaparīkṣāyām muktāphalaparīkṣayoḥ muktāphalaparīkṣāsu

Adverb -muktāphalaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria