Declension table of ?muktāphalamayā

Deva

FeminineSingularDualPlural
Nominativemuktāphalamayā muktāphalamaye muktāphalamayāḥ
Vocativemuktāphalamaye muktāphalamaye muktāphalamayāḥ
Accusativemuktāphalamayām muktāphalamaye muktāphalamayāḥ
Instrumentalmuktāphalamayayā muktāphalamayābhyām muktāphalamayābhiḥ
Dativemuktāphalamayāyai muktāphalamayābhyām muktāphalamayābhyaḥ
Ablativemuktāphalamayāyāḥ muktāphalamayābhyām muktāphalamayābhyaḥ
Genitivemuktāphalamayāyāḥ muktāphalamayayoḥ muktāphalamayānām
Locativemuktāphalamayāyām muktāphalamayayoḥ muktāphalamayāsu

Adverb -muktāphalamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria