Declension table of ?muktāphalamaya

Deva

NeuterSingularDualPlural
Nominativemuktāphalamayam muktāphalamaye muktāphalamayāni
Vocativemuktāphalamaya muktāphalamaye muktāphalamayāni
Accusativemuktāphalamayam muktāphalamaye muktāphalamayāni
Instrumentalmuktāphalamayena muktāphalamayābhyām muktāphalamayaiḥ
Dativemuktāphalamayāya muktāphalamayābhyām muktāphalamayebhyaḥ
Ablativemuktāphalamayāt muktāphalamayābhyām muktāphalamayebhyaḥ
Genitivemuktāphalamayasya muktāphalamayayoḥ muktāphalamayānām
Locativemuktāphalamaye muktāphalamayayoḥ muktāphalamayeṣu

Compound muktāphalamaya -

Adverb -muktāphalamayam -muktāphalamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria