Declension table of ?muktāphalamaya

Deva

MasculineSingularDualPlural
Nominativemuktāphalamayaḥ muktāphalamayau muktāphalamayāḥ
Vocativemuktāphalamaya muktāphalamayau muktāphalamayāḥ
Accusativemuktāphalamayam muktāphalamayau muktāphalamayān
Instrumentalmuktāphalamayena muktāphalamayābhyām muktāphalamayaiḥ muktāphalamayebhiḥ
Dativemuktāphalamayāya muktāphalamayābhyām muktāphalamayebhyaḥ
Ablativemuktāphalamayāt muktāphalamayābhyām muktāphalamayebhyaḥ
Genitivemuktāphalamayasya muktāphalamayayoḥ muktāphalamayānām
Locativemuktāphalamaye muktāphalamayayoḥ muktāphalamayeṣu

Compound muktāphalamaya -

Adverb -muktāphalamayam -muktāphalamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria