Declension table of muktāphala

Deva

MasculineSingularDualPlural
Nominativemuktāphalaḥ muktāphalau muktāphalāḥ
Vocativemuktāphala muktāphalau muktāphalāḥ
Accusativemuktāphalam muktāphalau muktāphalān
Instrumentalmuktāphalena muktāphalābhyām muktāphalaiḥ muktāphalebhiḥ
Dativemuktāphalāya muktāphalābhyām muktāphalebhyaḥ
Ablativemuktāphalāt muktāphalābhyām muktāphalebhyaḥ
Genitivemuktāphalasya muktāphalayoḥ muktāphalānām
Locativemuktāphale muktāphalayoḥ muktāphaleṣu

Compound muktāphala -

Adverb -muktāphalam -muktāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria