Declension table of ?muktānanda

Deva

MasculineSingularDualPlural
Nominativemuktānandaḥ muktānandau muktānandāḥ
Vocativemuktānanda muktānandau muktānandāḥ
Accusativemuktānandam muktānandau muktānandān
Instrumentalmuktānandena muktānandābhyām muktānandaiḥ muktānandebhiḥ
Dativemuktānandāya muktānandābhyām muktānandebhyaḥ
Ablativemuktānandāt muktānandābhyām muktānandebhyaḥ
Genitivemuktānandasya muktānandayoḥ muktānandānām
Locativemuktānande muktānandayoḥ muktānandeṣu

Compound muktānanda -

Adverb -muktānandam -muktānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria