Declension table of ?muktāmbara

Deva

MasculineSingularDualPlural
Nominativemuktāmbaraḥ muktāmbarau muktāmbarāḥ
Vocativemuktāmbara muktāmbarau muktāmbarāḥ
Accusativemuktāmbaram muktāmbarau muktāmbarān
Instrumentalmuktāmbareṇa muktāmbarābhyām muktāmbaraiḥ muktāmbarebhiḥ
Dativemuktāmbarāya muktāmbarābhyām muktāmbarebhyaḥ
Ablativemuktāmbarāt muktāmbarābhyām muktāmbarebhyaḥ
Genitivemuktāmbarasya muktāmbarayoḥ muktāmbarāṇām
Locativemuktāmbare muktāmbarayoḥ muktāmbareṣu

Compound muktāmbara -

Adverb -muktāmbaram -muktāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria