Declension table of ?muktāmayī

Deva

FeminineSingularDualPlural
Nominativemuktāmayī muktāmayyau muktāmayyaḥ
Vocativemuktāmayi muktāmayyau muktāmayyaḥ
Accusativemuktāmayīm muktāmayyau muktāmayīḥ
Instrumentalmuktāmayyā muktāmayībhyām muktāmayībhiḥ
Dativemuktāmayyai muktāmayībhyām muktāmayībhyaḥ
Ablativemuktāmayyāḥ muktāmayībhyām muktāmayībhyaḥ
Genitivemuktāmayyāḥ muktāmayyoḥ muktāmayīnām
Locativemuktāmayyām muktāmayyoḥ muktāmayīṣu

Compound muktāmayi - muktāmayī -

Adverb -muktāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria