Declension table of ?muktāmātṛ

Deva

FeminineSingularDualPlural
Nominativemuktāmātā muktāmātārau muktāmātāraḥ
Vocativemuktāmātaḥ muktāmātārau muktāmātāraḥ
Accusativemuktāmātāram muktāmātārau muktāmātṝḥ
Instrumentalmuktāmātrā muktāmātṛbhyām muktāmātṛbhiḥ
Dativemuktāmātre muktāmātṛbhyām muktāmātṛbhyaḥ
Ablativemuktāmātuḥ muktāmātṛbhyām muktāmātṛbhyaḥ
Genitivemuktāmātuḥ muktāmātroḥ muktāmātṝṇām
Locativemuktāmātari muktāmātroḥ muktāmātṛṣu

Compound muktāmātṛ -

Adverb -muktāmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria