Declension table of ?muktāmaṇisara

Deva

MasculineSingularDualPlural
Nominativemuktāmaṇisaraḥ muktāmaṇisarau muktāmaṇisarāḥ
Vocativemuktāmaṇisara muktāmaṇisarau muktāmaṇisarāḥ
Accusativemuktāmaṇisaram muktāmaṇisarau muktāmaṇisarān
Instrumentalmuktāmaṇisareṇa muktāmaṇisarābhyām muktāmaṇisaraiḥ muktāmaṇisarebhiḥ
Dativemuktāmaṇisarāya muktāmaṇisarābhyām muktāmaṇisarebhyaḥ
Ablativemuktāmaṇisarāt muktāmaṇisarābhyām muktāmaṇisarebhyaḥ
Genitivemuktāmaṇisarasya muktāmaṇisarayoḥ muktāmaṇisarāṇām
Locativemuktāmaṇisare muktāmaṇisarayoḥ muktāmaṇisareṣu

Compound muktāmaṇisara -

Adverb -muktāmaṇisaram -muktāmaṇisarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria