Declension table of muktāmaṇi

Deva

MasculineSingularDualPlural
Nominativemuktāmaṇiḥ muktāmaṇī muktāmaṇayaḥ
Vocativemuktāmaṇe muktāmaṇī muktāmaṇayaḥ
Accusativemuktāmaṇim muktāmaṇī muktāmaṇīn
Instrumentalmuktāmaṇinā muktāmaṇibhyām muktāmaṇibhiḥ
Dativemuktāmaṇaye muktāmaṇibhyām muktāmaṇibhyaḥ
Ablativemuktāmaṇeḥ muktāmaṇibhyām muktāmaṇibhyaḥ
Genitivemuktāmaṇeḥ muktāmaṇyoḥ muktāmaṇīnām
Locativemuktāmaṇau muktāmaṇyoḥ muktāmaṇiṣu

Compound muktāmaṇi -

Adverb -muktāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria