Declension table of ?muktākhya

Deva

MasculineSingularDualPlural
Nominativemuktākhyaḥ muktākhyau muktākhyāḥ
Vocativemuktākhya muktākhyau muktākhyāḥ
Accusativemuktākhyam muktākhyau muktākhyān
Instrumentalmuktākhyena muktākhyābhyām muktākhyaiḥ muktākhyebhiḥ
Dativemuktākhyāya muktākhyābhyām muktākhyebhyaḥ
Ablativemuktākhyāt muktākhyābhyām muktākhyebhyaḥ
Genitivemuktākhyasya muktākhyayoḥ muktākhyānām
Locativemuktākhye muktākhyayoḥ muktākhyeṣu

Compound muktākhya -

Adverb -muktākhyam -muktākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria