Declension table of ?muktāhāra

Deva

MasculineSingularDualPlural
Nominativemuktāhāraḥ muktāhārau muktāhārāḥ
Vocativemuktāhāra muktāhārau muktāhārāḥ
Accusativemuktāhāram muktāhārau muktāhārān
Instrumentalmuktāhāreṇa muktāhārābhyām muktāhāraiḥ muktāhārebhiḥ
Dativemuktāhārāya muktāhārābhyām muktāhārebhyaḥ
Ablativemuktāhārāt muktāhārābhyām muktāhārebhyaḥ
Genitivemuktāhārasya muktāhārayoḥ muktāhārāṇām
Locativemuktāhāre muktāhārayoḥ muktāhāreṣu

Compound muktāhāra -

Adverb -muktāhāram -muktāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria