Declension table of ?muktābharaṇā

Deva

FeminineSingularDualPlural
Nominativemuktābharaṇā muktābharaṇe muktābharaṇāḥ
Vocativemuktābharaṇe muktābharaṇe muktābharaṇāḥ
Accusativemuktābharaṇām muktābharaṇe muktābharaṇāḥ
Instrumentalmuktābharaṇayā muktābharaṇābhyām muktābharaṇābhiḥ
Dativemuktābharaṇāyai muktābharaṇābhyām muktābharaṇābhyaḥ
Ablativemuktābharaṇāyāḥ muktābharaṇābhyām muktābharaṇābhyaḥ
Genitivemuktābharaṇāyāḥ muktābharaṇayoḥ muktābharaṇānām
Locativemuktābharaṇāyām muktābharaṇayoḥ muktābharaṇāsu

Adverb -muktābharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria