Declension table of ?muktābharaṇa

Deva

NeuterSingularDualPlural
Nominativemuktābharaṇam muktābharaṇe muktābharaṇāni
Vocativemuktābharaṇa muktābharaṇe muktābharaṇāni
Accusativemuktābharaṇam muktābharaṇe muktābharaṇāni
Instrumentalmuktābharaṇena muktābharaṇābhyām muktābharaṇaiḥ
Dativemuktābharaṇāya muktābharaṇābhyām muktābharaṇebhyaḥ
Ablativemuktābharaṇāt muktābharaṇābhyām muktābharaṇebhyaḥ
Genitivemuktābharaṇasya muktābharaṇayoḥ muktābharaṇānām
Locativemuktābharaṇe muktābharaṇayoḥ muktābharaṇeṣu

Compound muktābharaṇa -

Adverb -muktābharaṇam -muktābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria