Declension table of ?mukhyopāya

Deva

MasculineSingularDualPlural
Nominativemukhyopāyaḥ mukhyopāyau mukhyopāyāḥ
Vocativemukhyopāya mukhyopāyau mukhyopāyāḥ
Accusativemukhyopāyam mukhyopāyau mukhyopāyān
Instrumentalmukhyopāyena mukhyopāyābhyām mukhyopāyaiḥ mukhyopāyebhiḥ
Dativemukhyopāyāya mukhyopāyābhyām mukhyopāyebhyaḥ
Ablativemukhyopāyāt mukhyopāyābhyām mukhyopāyebhyaḥ
Genitivemukhyopāyasya mukhyopāyayoḥ mukhyopāyānām
Locativemukhyopāye mukhyopāyayoḥ mukhyopāyeṣu

Compound mukhyopāya -

Adverb -mukhyopāyam -mukhyopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria