Declension table of ?mukhyasadṛśā

Deva

FeminineSingularDualPlural
Nominativemukhyasadṛśā mukhyasadṛśe mukhyasadṛśāḥ
Vocativemukhyasadṛśe mukhyasadṛśe mukhyasadṛśāḥ
Accusativemukhyasadṛśām mukhyasadṛśe mukhyasadṛśāḥ
Instrumentalmukhyasadṛśayā mukhyasadṛśābhyām mukhyasadṛśābhiḥ
Dativemukhyasadṛśāyai mukhyasadṛśābhyām mukhyasadṛśābhyaḥ
Ablativemukhyasadṛśāyāḥ mukhyasadṛśābhyām mukhyasadṛśābhyaḥ
Genitivemukhyasadṛśāyāḥ mukhyasadṛśayoḥ mukhyasadṛśānām
Locativemukhyasadṛśāyām mukhyasadṛśayoḥ mukhyasadṛśāsu

Adverb -mukhyasadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria