Declension table of ?mukhyarājan

Deva

MasculineSingularDualPlural
Nominativemukhyarājā mukhyarājānau mukhyarājānaḥ
Vocativemukhyarājan mukhyarājānau mukhyarājānaḥ
Accusativemukhyarājānam mukhyarājānau mukhyarājñaḥ
Instrumentalmukhyarājñā mukhyarājabhyām mukhyarājabhiḥ
Dativemukhyarājñe mukhyarājabhyām mukhyarājabhyaḥ
Ablativemukhyarājñaḥ mukhyarājabhyām mukhyarājabhyaḥ
Genitivemukhyarājñaḥ mukhyarājñoḥ mukhyarājñām
Locativemukhyarājñi mukhyarājani mukhyarājñoḥ mukhyarājasu

Compound mukhyarāja -

Adverb -mukhyarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria