Declension table of ?mukhyāśramin

Deva

MasculineSingularDualPlural
Nominativemukhyāśramī mukhyāśramiṇau mukhyāśramiṇaḥ
Vocativemukhyāśramin mukhyāśramiṇau mukhyāśramiṇaḥ
Accusativemukhyāśramiṇam mukhyāśramiṇau mukhyāśramiṇaḥ
Instrumentalmukhyāśramiṇā mukhyāśramibhyām mukhyāśramibhiḥ
Dativemukhyāśramiṇe mukhyāśramibhyām mukhyāśramibhyaḥ
Ablativemukhyāśramiṇaḥ mukhyāśramibhyām mukhyāśramibhyaḥ
Genitivemukhyāśramiṇaḥ mukhyāśramiṇoḥ mukhyāśramiṇām
Locativemukhyāśramiṇi mukhyāśramiṇoḥ mukhyāśramiṣu

Compound mukhyāśrami -

Adverb -mukhyāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria