Declension table of ?mukhuṇḍhī

Deva

FeminineSingularDualPlural
Nominativemukhuṇḍhī mukhuṇḍhyau mukhuṇḍhyaḥ
Vocativemukhuṇḍhi mukhuṇḍhyau mukhuṇḍhyaḥ
Accusativemukhuṇḍhīm mukhuṇḍhyau mukhuṇḍhīḥ
Instrumentalmukhuṇḍhyā mukhuṇḍhībhyām mukhuṇḍhībhiḥ
Dativemukhuṇḍhyai mukhuṇḍhībhyām mukhuṇḍhībhyaḥ
Ablativemukhuṇḍhyāḥ mukhuṇḍhībhyām mukhuṇḍhībhyaḥ
Genitivemukhuṇḍhyāḥ mukhuṇḍhyoḥ mukhuṇḍhīnām
Locativemukhuṇḍhyām mukhuṇḍhyoḥ mukhuṇḍhīṣu

Compound mukhuṇḍhi - mukhuṇḍhī -

Adverb -mukhuṇḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria