Declension table of ?mukhocchvāsa

Deva

MasculineSingularDualPlural
Nominativemukhocchvāsaḥ mukhocchvāsau mukhocchvāsāḥ
Vocativemukhocchvāsa mukhocchvāsau mukhocchvāsāḥ
Accusativemukhocchvāsam mukhocchvāsau mukhocchvāsān
Instrumentalmukhocchvāsena mukhocchvāsābhyām mukhocchvāsaiḥ mukhocchvāsebhiḥ
Dativemukhocchvāsāya mukhocchvāsābhyām mukhocchvāsebhyaḥ
Ablativemukhocchvāsāt mukhocchvāsābhyām mukhocchvāsebhyaḥ
Genitivemukhocchvāsasya mukhocchvāsayoḥ mukhocchvāsānām
Locativemukhocchvāse mukhocchvāsayoḥ mukhocchvāseṣu

Compound mukhocchvāsa -

Adverb -mukhocchvāsam -mukhocchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria