Declension table of ?mukhīya

Deva

NeuterSingularDualPlural
Nominativemukhīyam mukhīye mukhīyāni
Vocativemukhīya mukhīye mukhīyāni
Accusativemukhīyam mukhīye mukhīyāni
Instrumentalmukhīyena mukhīyābhyām mukhīyaiḥ
Dativemukhīyāya mukhīyābhyām mukhīyebhyaḥ
Ablativemukhīyāt mukhīyābhyām mukhīyebhyaḥ
Genitivemukhīyasya mukhīyayoḥ mukhīyānām
Locativemukhīye mukhīyayoḥ mukhīyeṣu

Compound mukhīya -

Adverb -mukhīyam -mukhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria