Declension table of ?mukhīya

Deva

MasculineSingularDualPlural
Nominativemukhīyaḥ mukhīyau mukhīyāḥ
Vocativemukhīya mukhīyau mukhīyāḥ
Accusativemukhīyam mukhīyau mukhīyān
Instrumentalmukhīyena mukhīyābhyām mukhīyaiḥ mukhīyebhiḥ
Dativemukhīyāya mukhīyābhyām mukhīyebhyaḥ
Ablativemukhīyāt mukhīyābhyām mukhīyebhyaḥ
Genitivemukhīyasya mukhīyayoḥ mukhīyānām
Locativemukhīye mukhīyayoḥ mukhīyeṣu

Compound mukhīya -

Adverb -mukhīyam -mukhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria