Declension table of ?mukhebhavā

Deva

FeminineSingularDualPlural
Nominativemukhebhavā mukhebhave mukhebhavāḥ
Vocativemukhebhave mukhebhave mukhebhavāḥ
Accusativemukhebhavām mukhebhave mukhebhavāḥ
Instrumentalmukhebhavayā mukhebhavābhyām mukhebhavābhiḥ
Dativemukhebhavāyai mukhebhavābhyām mukhebhavābhyaḥ
Ablativemukhebhavāyāḥ mukhebhavābhyām mukhebhavābhyaḥ
Genitivemukhebhavāyāḥ mukhebhavayoḥ mukhebhavānām
Locativemukhebhavāyām mukhebhavayoḥ mukhebhavāsu

Adverb -mukhebhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria