Declension table of ?mukhaśoṣin

Deva

MasculineSingularDualPlural
Nominativemukhaśoṣī mukhaśoṣiṇau mukhaśoṣiṇaḥ
Vocativemukhaśoṣin mukhaśoṣiṇau mukhaśoṣiṇaḥ
Accusativemukhaśoṣiṇam mukhaśoṣiṇau mukhaśoṣiṇaḥ
Instrumentalmukhaśoṣiṇā mukhaśoṣibhyām mukhaśoṣibhiḥ
Dativemukhaśoṣiṇe mukhaśoṣibhyām mukhaśoṣibhyaḥ
Ablativemukhaśoṣiṇaḥ mukhaśoṣibhyām mukhaśoṣibhyaḥ
Genitivemukhaśoṣiṇaḥ mukhaśoṣiṇoḥ mukhaśoṣiṇām
Locativemukhaśoṣiṇi mukhaśoṣiṇoḥ mukhaśoṣiṣu

Compound mukhaśoṣi -

Adverb -mukhaśoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria