Declension table of ?mukhaśoṣiṇī

Deva

FeminineSingularDualPlural
Nominativemukhaśoṣiṇī mukhaśoṣiṇyau mukhaśoṣiṇyaḥ
Vocativemukhaśoṣiṇi mukhaśoṣiṇyau mukhaśoṣiṇyaḥ
Accusativemukhaśoṣiṇīm mukhaśoṣiṇyau mukhaśoṣiṇīḥ
Instrumentalmukhaśoṣiṇyā mukhaśoṣiṇībhyām mukhaśoṣiṇībhiḥ
Dativemukhaśoṣiṇyai mukhaśoṣiṇībhyām mukhaśoṣiṇībhyaḥ
Ablativemukhaśoṣiṇyāḥ mukhaśoṣiṇībhyām mukhaśoṣiṇībhyaḥ
Genitivemukhaśoṣiṇyāḥ mukhaśoṣiṇyoḥ mukhaśoṣiṇīnām
Locativemukhaśoṣiṇyām mukhaśoṣiṇyoḥ mukhaśoṣiṇīṣu

Compound mukhaśoṣiṇi - mukhaśoṣiṇī -

Adverb -mukhaśoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria