Declension table of ?mukhaśeṣa

Deva

NeuterSingularDualPlural
Nominativemukhaśeṣam mukhaśeṣe mukhaśeṣāṇi
Vocativemukhaśeṣa mukhaśeṣe mukhaśeṣāṇi
Accusativemukhaśeṣam mukhaśeṣe mukhaśeṣāṇi
Instrumentalmukhaśeṣeṇa mukhaśeṣābhyām mukhaśeṣaiḥ
Dativemukhaśeṣāya mukhaśeṣābhyām mukhaśeṣebhyaḥ
Ablativemukhaśeṣāt mukhaśeṣābhyām mukhaśeṣebhyaḥ
Genitivemukhaśeṣasya mukhaśeṣayoḥ mukhaśeṣāṇām
Locativemukhaśeṣe mukhaśeṣayoḥ mukhaśeṣeṣu

Compound mukhaśeṣa -

Adverb -mukhaśeṣam -mukhaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria