Declension table of ?mukhaśṛṅga

Deva

MasculineSingularDualPlural
Nominativemukhaśṛṅgaḥ mukhaśṛṅgau mukhaśṛṅgāḥ
Vocativemukhaśṛṅga mukhaśṛṅgau mukhaśṛṅgāḥ
Accusativemukhaśṛṅgam mukhaśṛṅgau mukhaśṛṅgān
Instrumentalmukhaśṛṅgeṇa mukhaśṛṅgābhyām mukhaśṛṅgaiḥ mukhaśṛṅgebhiḥ
Dativemukhaśṛṅgāya mukhaśṛṅgābhyām mukhaśṛṅgebhyaḥ
Ablativemukhaśṛṅgāt mukhaśṛṅgābhyām mukhaśṛṅgebhyaḥ
Genitivemukhaśṛṅgasya mukhaśṛṅgayoḥ mukhaśṛṅgāṇām
Locativemukhaśṛṅge mukhaśṛṅgayoḥ mukhaśṛṅgeṣu

Compound mukhaśṛṅga -

Adverb -mukhaśṛṅgam -mukhaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria