Declension table of ?mukhavat

Deva

MasculineSingularDualPlural
Nominativemukhavān mukhavantau mukhavantaḥ
Vocativemukhavan mukhavantau mukhavantaḥ
Accusativemukhavantam mukhavantau mukhavataḥ
Instrumentalmukhavatā mukhavadbhyām mukhavadbhiḥ
Dativemukhavate mukhavadbhyām mukhavadbhyaḥ
Ablativemukhavataḥ mukhavadbhyām mukhavadbhyaḥ
Genitivemukhavataḥ mukhavatoḥ mukhavatām
Locativemukhavati mukhavatoḥ mukhavatsu

Compound mukhavat -

Adverb -mukhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria