Declension table of ?mukhavāsana

Deva

NeuterSingularDualPlural
Nominativemukhavāsanam mukhavāsane mukhavāsanāni
Vocativemukhavāsana mukhavāsane mukhavāsanāni
Accusativemukhavāsanam mukhavāsane mukhavāsanāni
Instrumentalmukhavāsanena mukhavāsanābhyām mukhavāsanaiḥ
Dativemukhavāsanāya mukhavāsanābhyām mukhavāsanebhyaḥ
Ablativemukhavāsanāt mukhavāsanābhyām mukhavāsanebhyaḥ
Genitivemukhavāsanasya mukhavāsanayoḥ mukhavāsanānām
Locativemukhavāsane mukhavāsanayoḥ mukhavāsaneṣu

Compound mukhavāsana -

Adverb -mukhavāsanam -mukhavāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria