Declension table of ?mukhavādya

Deva

NeuterSingularDualPlural
Nominativemukhavādyam mukhavādye mukhavādyāni
Vocativemukhavādya mukhavādye mukhavādyāni
Accusativemukhavādyam mukhavādye mukhavādyāni
Instrumentalmukhavādyena mukhavādyābhyām mukhavādyaiḥ
Dativemukhavādyāya mukhavādyābhyām mukhavādyebhyaḥ
Ablativemukhavādyāt mukhavādyābhyām mukhavādyebhyaḥ
Genitivemukhavādyasya mukhavādyayoḥ mukhavādyānām
Locativemukhavādye mukhavādyayoḥ mukhavādyeṣu

Compound mukhavādya -

Adverb -mukhavādyam -mukhavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria