Declension table of ?mukhatīya

Deva

NeuterSingularDualPlural
Nominativemukhatīyam mukhatīye mukhatīyāni
Vocativemukhatīya mukhatīye mukhatīyāni
Accusativemukhatīyam mukhatīye mukhatīyāni
Instrumentalmukhatīyena mukhatīyābhyām mukhatīyaiḥ
Dativemukhatīyāya mukhatīyābhyām mukhatīyebhyaḥ
Ablativemukhatīyāt mukhatīyābhyām mukhatīyebhyaḥ
Genitivemukhatīyasya mukhatīyayoḥ mukhatīyānām
Locativemukhatīye mukhatīyayoḥ mukhatīyeṣu

Compound mukhatīya -

Adverb -mukhatīyam -mukhatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria