Declension table of ?mukharita

Deva

MasculineSingularDualPlural
Nominativemukharitaḥ mukharitau mukharitāḥ
Vocativemukharita mukharitau mukharitāḥ
Accusativemukharitam mukharitau mukharitān
Instrumentalmukharitena mukharitābhyām mukharitaiḥ mukharitebhiḥ
Dativemukharitāya mukharitābhyām mukharitebhyaḥ
Ablativemukharitāt mukharitābhyām mukharitebhyaḥ
Genitivemukharitasya mukharitayoḥ mukharitānām
Locativemukharite mukharitayoḥ mukhariteṣu

Compound mukharita -

Adverb -mukharitam -mukharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria