Declension table of ?mukhapuṣpaka

Deva

NeuterSingularDualPlural
Nominativemukhapuṣpakam mukhapuṣpake mukhapuṣpakāṇi
Vocativemukhapuṣpaka mukhapuṣpake mukhapuṣpakāṇi
Accusativemukhapuṣpakam mukhapuṣpake mukhapuṣpakāṇi
Instrumentalmukhapuṣpakeṇa mukhapuṣpakābhyām mukhapuṣpakaiḥ
Dativemukhapuṣpakāya mukhapuṣpakābhyām mukhapuṣpakebhyaḥ
Ablativemukhapuṣpakāt mukhapuṣpakābhyām mukhapuṣpakebhyaḥ
Genitivemukhapuṣpakasya mukhapuṣpakayoḥ mukhapuṣpakāṇām
Locativemukhapuṣpake mukhapuṣpakayoḥ mukhapuṣpakeṣu

Compound mukhapuṣpaka -

Adverb -mukhapuṣpakam -mukhapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria