Declension table of ?mukhaprekṣiṇī

Deva

FeminineSingularDualPlural
Nominativemukhaprekṣiṇī mukhaprekṣiṇyau mukhaprekṣiṇyaḥ
Vocativemukhaprekṣiṇi mukhaprekṣiṇyau mukhaprekṣiṇyaḥ
Accusativemukhaprekṣiṇīm mukhaprekṣiṇyau mukhaprekṣiṇīḥ
Instrumentalmukhaprekṣiṇyā mukhaprekṣiṇībhyām mukhaprekṣiṇībhiḥ
Dativemukhaprekṣiṇyai mukhaprekṣiṇībhyām mukhaprekṣiṇībhyaḥ
Ablativemukhaprekṣiṇyāḥ mukhaprekṣiṇībhyām mukhaprekṣiṇībhyaḥ
Genitivemukhaprekṣiṇyāḥ mukhaprekṣiṇyoḥ mukhaprekṣiṇīnām
Locativemukhaprekṣiṇyām mukhaprekṣiṇyoḥ mukhaprekṣiṇīṣu

Compound mukhaprekṣiṇi - mukhaprekṣiṇī -

Adverb -mukhaprekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria