Declension table of ?mukhaprekṣa

Deva

MasculineSingularDualPlural
Nominativemukhaprekṣaḥ mukhaprekṣau mukhaprekṣāḥ
Vocativemukhaprekṣa mukhaprekṣau mukhaprekṣāḥ
Accusativemukhaprekṣam mukhaprekṣau mukhaprekṣān
Instrumentalmukhaprekṣeṇa mukhaprekṣābhyām mukhaprekṣaiḥ mukhaprekṣebhiḥ
Dativemukhaprekṣāya mukhaprekṣābhyām mukhaprekṣebhyaḥ
Ablativemukhaprekṣāt mukhaprekṣābhyām mukhaprekṣebhyaḥ
Genitivemukhaprekṣasya mukhaprekṣayoḥ mukhaprekṣāṇām
Locativemukhaprekṣe mukhaprekṣayoḥ mukhaprekṣeṣu

Compound mukhaprekṣa -

Adverb -mukhaprekṣam -mukhaprekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria