Declension table of ?mukhaprasādhana

Deva

NeuterSingularDualPlural
Nominativemukhaprasādhanam mukhaprasādhane mukhaprasādhanāni
Vocativemukhaprasādhana mukhaprasādhane mukhaprasādhanāni
Accusativemukhaprasādhanam mukhaprasādhane mukhaprasādhanāni
Instrumentalmukhaprasādhanena mukhaprasādhanābhyām mukhaprasādhanaiḥ
Dativemukhaprasādhanāya mukhaprasādhanābhyām mukhaprasādhanebhyaḥ
Ablativemukhaprasādhanāt mukhaprasādhanābhyām mukhaprasādhanebhyaḥ
Genitivemukhaprasādhanasya mukhaprasādhanayoḥ mukhaprasādhanānām
Locativemukhaprasādhane mukhaprasādhanayoḥ mukhaprasādhaneṣu

Compound mukhaprasādhana -

Adverb -mukhaprasādhanam -mukhaprasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria